B 324-19 Adbhutadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/19
Title: Adbhutadarpaṇa
Dimensions: 26.9 x 11.9 cm x 116 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1522
Remarks:


Reel No. B 324-19 Inventory No. 225

Title Adbhutadarpaṇa

Author Mādhava Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.5 cm

Folios 116

Lines per Folio 10–12

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1522

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ oṃ namaḥ savitre

saṃvyāne hariṇā hṛte kutukinā nīvīṃ kareṇa ślathāṃ

dhṛtvā bhugnitavāmabāhulata(2)yā cāveṣṭya vakṣasthalīṃ

kiṃcit kubjitamadhyamaṃjulataraṃ paścād vrajaṃtyāḥ śanair

dordolāyitacakṣuṣo mbudhibhuvaḥ kākūttayaṣ (!) pā(3)ntu vaḥ (fol. 1v1–3)

athādbhutanirūpaṇaṃ

vṛddhagargaḥ

abhūtapūrvaṃ pratyabdaṃ jāyate vā tato ʼnyathā

tam adbhutam iti proktaṃ naimittaṃ (11) syān nimittajaṃ (fol. 1v10–11)

End

śravaṇādīnā (!) nakṣetrāṇāṃ (!) pāko yathāsaṃkhyaṃ śikhi 3 gu(2)ṇa 3 rase 6 indriyā 5 ʼnala 3 śaśi 1 veda 4 guṇa 3 rtu 6 paṃca 5 vasu 8 pakṣāḥ 2 viṣaya 5 eka 1 candra 1 bhūtā 5 rṇavā 4 ʼ(3)gni 3 rudrā 11 śvi 2 vasu 8 dahanā 3 bhūta 5 śata 100 pakṣa 2 vasavo 8 dvātriṃśa 32 c ceti tārakāmānaṃ yathāsaṃkhyapāka(4)samayā boddhavyāḥ iti pākasamayādbhutāni iti bhaumādbhutaṃ

sāgarād adhisaṃkṣiptābahunyaṃtavistaraḥ (!)

(5) kriyate tu satām modaṃ sampūrṇādbhutadarśanaḥ

†anyathā yā pramādād upalakṣate daśakuśalaṃ† matvā saṃśodhyaṃ tat sudhījanaiḥ (fol. 116v1–5)

Colophon

iti śrīmahāmahopādhyāyaśrīmādhavabhaṭṭaviracito dbhutadarppaṇaḥ saṃpūrṇam (!) śubham astu sarvadā (fol. 116v6)

Microfilm Details

Reel No. B 324/19

Date of Filming 19-07-1972

Exposures 118

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 102v-103r have been microfilmed double.

Catalogued by BK/JU

Date 16-09-2005

Bibliography